Declension table of bimboṣṭhī

Deva

FeminineSingularDualPlural
Nominativebimboṣṭhī bimboṣṭhyau bimboṣṭhyaḥ
Vocativebimboṣṭhi bimboṣṭhyau bimboṣṭhyaḥ
Accusativebimboṣṭhīm bimboṣṭhyau bimboṣṭhīḥ
Instrumentalbimboṣṭhyā bimboṣṭhībhyām bimboṣṭhībhiḥ
Dativebimboṣṭhyai bimboṣṭhībhyām bimboṣṭhībhyaḥ
Ablativebimboṣṭhyāḥ bimboṣṭhībhyām bimboṣṭhībhyaḥ
Genitivebimboṣṭhyāḥ bimboṣṭhyoḥ bimboṣṭhīnām
Locativebimboṣṭhyām bimboṣṭhyoḥ bimboṣṭhīṣu

Compound bimboṣṭhi - bimboṣṭhī -

Adverb -bimboṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria