Declension table of ?bimboṣṭha

Deva

NeuterSingularDualPlural
Nominativebimboṣṭham bimboṣṭhe bimboṣṭhāni
Vocativebimboṣṭha bimboṣṭhe bimboṣṭhāni
Accusativebimboṣṭham bimboṣṭhe bimboṣṭhāni
Instrumentalbimboṣṭhena bimboṣṭhābhyām bimboṣṭhaiḥ
Dativebimboṣṭhāya bimboṣṭhābhyām bimboṣṭhebhyaḥ
Ablativebimboṣṭhāt bimboṣṭhābhyām bimboṣṭhebhyaḥ
Genitivebimboṣṭhasya bimboṣṭhayoḥ bimboṣṭhānām
Locativebimboṣṭhe bimboṣṭhayoḥ bimboṣṭheṣu

Compound bimboṣṭha -

Adverb -bimboṣṭham -bimboṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria