Declension table of ?bimboṣṭha

Deva

MasculineSingularDualPlural
Nominativebimboṣṭhaḥ bimboṣṭhau bimboṣṭhāḥ
Vocativebimboṣṭha bimboṣṭhau bimboṣṭhāḥ
Accusativebimboṣṭham bimboṣṭhau bimboṣṭhān
Instrumentalbimboṣṭhena bimboṣṭhābhyām bimboṣṭhaiḥ bimboṣṭhebhiḥ
Dativebimboṣṭhāya bimboṣṭhābhyām bimboṣṭhebhyaḥ
Ablativebimboṣṭhāt bimboṣṭhābhyām bimboṣṭhebhyaḥ
Genitivebimboṣṭhasya bimboṣṭhayoḥ bimboṣṭhānām
Locativebimboṣṭhe bimboṣṭhayoḥ bimboṣṭheṣu

Compound bimboṣṭha -

Adverb -bimboṣṭham -bimboṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria