Declension table of ?bimbaphalādharoṣṭha

Deva

NeuterSingularDualPlural
Nominativebimbaphalādharoṣṭham bimbaphalādharoṣṭhe bimbaphalādharoṣṭhāni
Vocativebimbaphalādharoṣṭha bimbaphalādharoṣṭhe bimbaphalādharoṣṭhāni
Accusativebimbaphalādharoṣṭham bimbaphalādharoṣṭhe bimbaphalādharoṣṭhāni
Instrumentalbimbaphalādharoṣṭhena bimbaphalādharoṣṭhābhyām bimbaphalādharoṣṭhaiḥ
Dativebimbaphalādharoṣṭhāya bimbaphalādharoṣṭhābhyām bimbaphalādharoṣṭhebhyaḥ
Ablativebimbaphalādharoṣṭhāt bimbaphalādharoṣṭhābhyām bimbaphalādharoṣṭhebhyaḥ
Genitivebimbaphalādharoṣṭhasya bimbaphalādharoṣṭhayoḥ bimbaphalādharoṣṭhānām
Locativebimbaphalādharoṣṭhe bimbaphalādharoṣṭhayoḥ bimbaphalādharoṣṭheṣu

Compound bimbaphalādharoṣṭha -

Adverb -bimbaphalādharoṣṭham -bimbaphalādharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria