Declension table of ?bilveśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativebilveśvaramāhātmyam bilveśvaramāhātmye bilveśvaramāhātmyāni
Vocativebilveśvaramāhātmya bilveśvaramāhātmye bilveśvaramāhātmyāni
Accusativebilveśvaramāhātmyam bilveśvaramāhātmye bilveśvaramāhātmyāni
Instrumentalbilveśvaramāhātmyena bilveśvaramāhātmyābhyām bilveśvaramāhātmyaiḥ
Dativebilveśvaramāhātmyāya bilveśvaramāhātmyābhyām bilveśvaramāhātmyebhyaḥ
Ablativebilveśvaramāhātmyāt bilveśvaramāhātmyābhyām bilveśvaramāhātmyebhyaḥ
Genitivebilveśvaramāhātmyasya bilveśvaramāhātmyayoḥ bilveśvaramāhātmyānām
Locativebilveśvaramāhātmye bilveśvaramāhātmyayoḥ bilveśvaramāhātmyeṣu

Compound bilveśvaramāhātmya -

Adverb -bilveśvaramāhātmyam -bilveśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria