Declension table of ?bilvavana

Deva

NeuterSingularDualPlural
Nominativebilvavanam bilvavane bilvavanāni
Vocativebilvavana bilvavane bilvavanāni
Accusativebilvavanam bilvavane bilvavanāni
Instrumentalbilvavanena bilvavanābhyām bilvavanaiḥ
Dativebilvavanāya bilvavanābhyām bilvavanebhyaḥ
Ablativebilvavanāt bilvavanābhyām bilvavanebhyaḥ
Genitivebilvavanasya bilvavanayoḥ bilvavanānām
Locativebilvavane bilvavanayoḥ bilvavaneṣu

Compound bilvavana -

Adverb -bilvavanam -bilvavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria