Declension table of ?bilvaparṇī

Deva

FeminineSingularDualPlural
Nominativebilvaparṇī bilvaparṇyau bilvaparṇyaḥ
Vocativebilvaparṇi bilvaparṇyau bilvaparṇyaḥ
Accusativebilvaparṇīm bilvaparṇyau bilvaparṇīḥ
Instrumentalbilvaparṇyā bilvaparṇībhyām bilvaparṇībhiḥ
Dativebilvaparṇyai bilvaparṇībhyām bilvaparṇībhyaḥ
Ablativebilvaparṇyāḥ bilvaparṇībhyām bilvaparṇībhyaḥ
Genitivebilvaparṇyāḥ bilvaparṇyoḥ bilvaparṇīnām
Locativebilvaparṇyām bilvaparṇyoḥ bilvaparṇīṣu

Compound bilvaparṇi - bilvaparṇī -

Adverb -bilvaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria