Declension table of ?bilvapāṇḍura

Deva

MasculineSingularDualPlural
Nominativebilvapāṇḍuraḥ bilvapāṇḍurau bilvapāṇḍurāḥ
Vocativebilvapāṇḍura bilvapāṇḍurau bilvapāṇḍurāḥ
Accusativebilvapāṇḍuram bilvapāṇḍurau bilvapāṇḍurān
Instrumentalbilvapāṇḍureṇa bilvapāṇḍurābhyām bilvapāṇḍuraiḥ bilvapāṇḍurebhiḥ
Dativebilvapāṇḍurāya bilvapāṇḍurābhyām bilvapāṇḍurebhyaḥ
Ablativebilvapāṇḍurāt bilvapāṇḍurābhyām bilvapāṇḍurebhyaḥ
Genitivebilvapāṇḍurasya bilvapāṇḍurayoḥ bilvapāṇḍurāṇām
Locativebilvapāṇḍure bilvapāṇḍurayoḥ bilvapāṇḍureṣu

Compound bilvapāṇḍura -

Adverb -bilvapāṇḍuram -bilvapāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria