Declension table of ?bilvapāṇḍara

Deva

MasculineSingularDualPlural
Nominativebilvapāṇḍaraḥ bilvapāṇḍarau bilvapāṇḍarāḥ
Vocativebilvapāṇḍara bilvapāṇḍarau bilvapāṇḍarāḥ
Accusativebilvapāṇḍaram bilvapāṇḍarau bilvapāṇḍarān
Instrumentalbilvapāṇḍareṇa bilvapāṇḍarābhyām bilvapāṇḍaraiḥ bilvapāṇḍarebhiḥ
Dativebilvapāṇḍarāya bilvapāṇḍarābhyām bilvapāṇḍarebhyaḥ
Ablativebilvapāṇḍarāt bilvapāṇḍarābhyām bilvapāṇḍarebhyaḥ
Genitivebilvapāṇḍarasya bilvapāṇḍarayoḥ bilvapāṇḍarāṇām
Locativebilvapāṇḍare bilvapāṇḍarayoḥ bilvapāṇḍareṣu

Compound bilvapāṇḍara -

Adverb -bilvapāṇḍaram -bilvapāṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria