Declension table of ?bilvanātha

Deva

MasculineSingularDualPlural
Nominativebilvanāthaḥ bilvanāthau bilvanāthāḥ
Vocativebilvanātha bilvanāthau bilvanāthāḥ
Accusativebilvanātham bilvanāthau bilvanāthān
Instrumentalbilvanāthena bilvanāthābhyām bilvanāthaiḥ bilvanāthebhiḥ
Dativebilvanāthāya bilvanāthābhyām bilvanāthebhyaḥ
Ablativebilvanāthāt bilvanāthābhyām bilvanāthebhyaḥ
Genitivebilvanāthasya bilvanāthayoḥ bilvanāthānām
Locativebilvanāthe bilvanāthayoḥ bilvanātheṣu

Compound bilvanātha -

Adverb -bilvanātham -bilvanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria