Declension table of ?bilvamadhya

Deva

NeuterSingularDualPlural
Nominativebilvamadhyam bilvamadhye bilvamadhyāni
Vocativebilvamadhya bilvamadhye bilvamadhyāni
Accusativebilvamadhyam bilvamadhye bilvamadhyāni
Instrumentalbilvamadhyena bilvamadhyābhyām bilvamadhyaiḥ
Dativebilvamadhyāya bilvamadhyābhyām bilvamadhyebhyaḥ
Ablativebilvamadhyāt bilvamadhyābhyām bilvamadhyebhyaḥ
Genitivebilvamadhyasya bilvamadhyayoḥ bilvamadhyānām
Locativebilvamadhye bilvamadhyayoḥ bilvamadhyeṣu

Compound bilvamadhya -

Adverb -bilvamadhyam -bilvamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria