Declension table of ?bilvāntara

Deva

MasculineSingularDualPlural
Nominativebilvāntaraḥ bilvāntarau bilvāntarāḥ
Vocativebilvāntara bilvāntarau bilvāntarāḥ
Accusativebilvāntaram bilvāntarau bilvāntarān
Instrumentalbilvāntareṇa bilvāntarābhyām bilvāntaraiḥ bilvāntarebhiḥ
Dativebilvāntarāya bilvāntarābhyām bilvāntarebhyaḥ
Ablativebilvāntarāt bilvāntarābhyām bilvāntarebhyaḥ
Genitivebilvāntarasya bilvāntarayoḥ bilvāntarāṇām
Locativebilvāntare bilvāntarayoḥ bilvāntareṣu

Compound bilvāntara -

Adverb -bilvāntaram -bilvāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria