Declension table of ?bilvāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebilvāṣṭakam bilvāṣṭake bilvāṣṭakāni
Vocativebilvāṣṭaka bilvāṣṭake bilvāṣṭakāni
Accusativebilvāṣṭakam bilvāṣṭake bilvāṣṭakāni
Instrumentalbilvāṣṭakena bilvāṣṭakābhyām bilvāṣṭakaiḥ
Dativebilvāṣṭakāya bilvāṣṭakābhyām bilvāṣṭakebhyaḥ
Ablativebilvāṣṭakāt bilvāṣṭakābhyām bilvāṣṭakebhyaḥ
Genitivebilvāṣṭakasya bilvāṣṭakayoḥ bilvāṣṭakānām
Locativebilvāṣṭake bilvāṣṭakayoḥ bilvāṣṭakeṣu

Compound bilvāṣṭaka -

Adverb -bilvāṣṭakam -bilvāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria