Declension table of bilhaṇaśataka

Deva

NeuterSingularDualPlural
Nominativebilhaṇaśatakam bilhaṇaśatake bilhaṇaśatakāni
Vocativebilhaṇaśataka bilhaṇaśatake bilhaṇaśatakāni
Accusativebilhaṇaśatakam bilhaṇaśatake bilhaṇaśatakāni
Instrumentalbilhaṇaśatakena bilhaṇaśatakābhyām bilhaṇaśatakaiḥ
Dativebilhaṇaśatakāya bilhaṇaśatakābhyām bilhaṇaśatakebhyaḥ
Ablativebilhaṇaśatakāt bilhaṇaśatakābhyām bilhaṇaśatakebhyaḥ
Genitivebilhaṇaśatakasya bilhaṇaśatakayoḥ bilhaṇaśatakānām
Locativebilhaṇaśatake bilhaṇaśatakayoḥ bilhaṇaśatakeṣu

Compound bilhaṇaśataka -

Adverb -bilhaṇaśatakam -bilhaṇaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria