Declension table of bilhaṇapañcāśikā

Deva

FeminineSingularDualPlural
Nominativebilhaṇapañcāśikā bilhaṇapañcāśike bilhaṇapañcāśikāḥ
Vocativebilhaṇapañcāśike bilhaṇapañcāśike bilhaṇapañcāśikāḥ
Accusativebilhaṇapañcāśikām bilhaṇapañcāśike bilhaṇapañcāśikāḥ
Instrumentalbilhaṇapañcāśikayā bilhaṇapañcāśikābhyām bilhaṇapañcāśikābhiḥ
Dativebilhaṇapañcāśikāyai bilhaṇapañcāśikābhyām bilhaṇapañcāśikābhyaḥ
Ablativebilhaṇapañcāśikāyāḥ bilhaṇapañcāśikābhyām bilhaṇapañcāśikābhyaḥ
Genitivebilhaṇapañcāśikāyāḥ bilhaṇapañcāśikayoḥ bilhaṇapañcāśikānām
Locativebilhaṇapañcāśikāyām bilhaṇapañcāśikayoḥ bilhaṇapañcāśikāsu

Adverb -bilhaṇapañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria