Declension table of ?biladhāvana

Deva

NeuterSingularDualPlural
Nominativebiladhāvanam biladhāvane biladhāvanāni
Vocativebiladhāvana biladhāvane biladhāvanāni
Accusativebiladhāvanam biladhāvane biladhāvanāni
Instrumentalbiladhāvanena biladhāvanābhyām biladhāvanaiḥ
Dativebiladhāvanāya biladhāvanābhyām biladhāvanebhyaḥ
Ablativebiladhāvanāt biladhāvanābhyām biladhāvanebhyaḥ
Genitivebiladhāvanasya biladhāvanayoḥ biladhāvanānām
Locativebiladhāvane biladhāvanayoḥ biladhāvaneṣu

Compound biladhāvana -

Adverb -biladhāvanam -biladhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria