Declension table of ?bilāyana

Deva

NeuterSingularDualPlural
Nominativebilāyanam bilāyane bilāyanāni
Vocativebilāyana bilāyane bilāyanāni
Accusativebilāyanam bilāyane bilāyanāni
Instrumentalbilāyanena bilāyanābhyām bilāyanaiḥ
Dativebilāyanāya bilāyanābhyām bilāyanebhyaḥ
Ablativebilāyanāt bilāyanābhyām bilāyanebhyaḥ
Genitivebilāyanasya bilāyanayoḥ bilāyanānām
Locativebilāyane bilāyanayoḥ bilāyaneṣu

Compound bilāyana -

Adverb -bilāyanam -bilāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria