Declension table of ?bilaṅgama

Deva

MasculineSingularDualPlural
Nominativebilaṅgamaḥ bilaṅgamau bilaṅgamāḥ
Vocativebilaṅgama bilaṅgamau bilaṅgamāḥ
Accusativebilaṅgamam bilaṅgamau bilaṅgamān
Instrumentalbilaṅgamena bilaṅgamābhyām bilaṅgamaiḥ bilaṅgamebhiḥ
Dativebilaṅgamāya bilaṅgamābhyām bilaṅgamebhyaḥ
Ablativebilaṅgamāt bilaṅgamābhyām bilaṅgamebhyaḥ
Genitivebilaṅgamasya bilaṅgamayoḥ bilaṅgamānām
Locativebilaṅgame bilaṅgamayoḥ bilaṅgameṣu

Compound bilaṅgama -

Adverb -bilaṅgamam -bilaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria