Declension table of ?bījya

Deva

MasculineSingularDualPlural
Nominativebījyaḥ bījyau bījyāḥ
Vocativebījya bījyau bījyāḥ
Accusativebījyam bījyau bījyān
Instrumentalbījyena bījyābhyām bījyaiḥ bījyebhiḥ
Dativebījyāya bījyābhyām bījyebhyaḥ
Ablativebījyāt bījyābhyām bījyebhyaḥ
Genitivebījyasya bījyayoḥ bījyānām
Locativebījye bījyayoḥ bījyeṣu

Compound bījya -

Adverb -bījyam -bījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria