Declension table of ?bījitā

Deva

FeminineSingularDualPlural
Nominativebījitā bījite bījitāḥ
Vocativebījite bījite bījitāḥ
Accusativebījitām bījite bījitāḥ
Instrumentalbījitayā bījitābhyām bījitābhiḥ
Dativebījitāyai bījitābhyām bījitābhyaḥ
Ablativebījitāyāḥ bījitābhyām bījitābhyaḥ
Genitivebījitāyāḥ bījitayoḥ bījitānām
Locativebījitāyām bījitayoḥ bījitāsu

Adverb -bījitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria