Declension table of ?bījinī

Deva

FeminineSingularDualPlural
Nominativebījinī bījinyau bījinyaḥ
Vocativebījini bījinyau bījinyaḥ
Accusativebījinīm bījinyau bījinīḥ
Instrumentalbījinyā bījinībhyām bījinībhiḥ
Dativebījinyai bījinībhyām bījinībhyaḥ
Ablativebījinyāḥ bījinībhyām bījinībhyaḥ
Genitivebījinyāḥ bījinyoḥ bījinīnām
Locativebījinyām bījinyoḥ bījinīṣu

Compound bījini - bījinī -

Adverb -bījini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria