Declension table of ?bījin

Deva

NeuterSingularDualPlural
Nominativebīji bījinī bījīni
Vocativebījin bīji bījinī bījīni
Accusativebīji bījinī bījīni
Instrumentalbījinā bījibhyām bījibhiḥ
Dativebījine bījibhyām bījibhyaḥ
Ablativebījinaḥ bījibhyām bījibhyaḥ
Genitivebījinaḥ bījinoḥ bījinām
Locativebījini bījinoḥ bījiṣu

Compound bīji -

Adverb -bīji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria