Declension table of ?bījin

Deva

MasculineSingularDualPlural
Nominativebījī bījinau bījinaḥ
Vocativebījin bījinau bījinaḥ
Accusativebījinam bījinau bījinaḥ
Instrumentalbījinā bījibhyām bījibhiḥ
Dativebījine bījibhyām bījibhyaḥ
Ablativebījinaḥ bījibhyām bījibhyaḥ
Genitivebījinaḥ bījinoḥ bījinām
Locativebījini bījinoḥ bījiṣu

Compound bīji -

Adverb -bīji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria