Declension table of ?bījikā

Deva

FeminineSingularDualPlural
Nominativebījikā bījike bījikāḥ
Vocativebījike bījike bījikāḥ
Accusativebījikām bījike bījikāḥ
Instrumentalbījikayā bījikābhyām bījikābhiḥ
Dativebījikāyai bījikābhyām bījikābhyaḥ
Ablativebījikāyāḥ bījikābhyām bījikābhyaḥ
Genitivebījikāyāḥ bījikayoḥ bījikānām
Locativebījikāyām bījikayoḥ bījikāsu

Adverb -bījikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria