Declension table of ?bījaśeṣamātra

Deva

NeuterSingularDualPlural
Nominativebījaśeṣamātram bījaśeṣamātre bījaśeṣamātrāṇi
Vocativebījaśeṣamātra bījaśeṣamātre bījaśeṣamātrāṇi
Accusativebījaśeṣamātram bījaśeṣamātre bījaśeṣamātrāṇi
Instrumentalbījaśeṣamātreṇa bījaśeṣamātrābhyām bījaśeṣamātraiḥ
Dativebījaśeṣamātrāya bījaśeṣamātrābhyām bījaśeṣamātrebhyaḥ
Ablativebījaśeṣamātrāt bījaśeṣamātrābhyām bījaśeṣamātrebhyaḥ
Genitivebījaśeṣamātrasya bījaśeṣamātrayoḥ bījaśeṣamātrāṇām
Locativebījaśeṣamātre bījaśeṣamātrayoḥ bījaśeṣamātreṣu

Compound bījaśeṣamātra -

Adverb -bījaśeṣamātram -bījaśeṣamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria