Declension table of ?bījavivṛtikalpalatāvatāra

Deva

MasculineSingularDualPlural
Nominativebījavivṛtikalpalatāvatāraḥ bījavivṛtikalpalatāvatārau bījavivṛtikalpalatāvatārāḥ
Vocativebījavivṛtikalpalatāvatāra bījavivṛtikalpalatāvatārau bījavivṛtikalpalatāvatārāḥ
Accusativebījavivṛtikalpalatāvatāram bījavivṛtikalpalatāvatārau bījavivṛtikalpalatāvatārān
Instrumentalbījavivṛtikalpalatāvatāreṇa bījavivṛtikalpalatāvatārābhyām bījavivṛtikalpalatāvatāraiḥ bījavivṛtikalpalatāvatārebhiḥ
Dativebījavivṛtikalpalatāvatārāya bījavivṛtikalpalatāvatārābhyām bījavivṛtikalpalatāvatārebhyaḥ
Ablativebījavivṛtikalpalatāvatārāt bījavivṛtikalpalatāvatārābhyām bījavivṛtikalpalatāvatārebhyaḥ
Genitivebījavivṛtikalpalatāvatārasya bījavivṛtikalpalatāvatārayoḥ bījavivṛtikalpalatāvatārāṇām
Locativebījavivṛtikalpalatāvatāre bījavivṛtikalpalatāvatārayoḥ bījavivṛtikalpalatāvatāreṣu

Compound bījavivṛtikalpalatāvatāra -

Adverb -bījavivṛtikalpalatāvatāram -bījavivṛtikalpalatāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria