Declension table of ?bījavivṛti

Deva

FeminineSingularDualPlural
Nominativebījavivṛtiḥ bījavivṛtī bījavivṛtayaḥ
Vocativebījavivṛte bījavivṛtī bījavivṛtayaḥ
Accusativebījavivṛtim bījavivṛtī bījavivṛtīḥ
Instrumentalbījavivṛtyā bījavivṛtibhyām bījavivṛtibhiḥ
Dativebījavivṛtyai bījavivṛtaye bījavivṛtibhyām bījavivṛtibhyaḥ
Ablativebījavivṛtyāḥ bījavivṛteḥ bījavivṛtibhyām bījavivṛtibhyaḥ
Genitivebījavivṛtyāḥ bījavivṛteḥ bījavivṛtyoḥ bījavivṛtīnām
Locativebījavivṛtyām bījavivṛtau bījavivṛtyoḥ bījavivṛtiṣu

Compound bījavivṛti -

Adverb -bījavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria