Declension table of ?bījavat

Deva

NeuterSingularDualPlural
Nominativebījavat bījavantī bījavatī bījavanti
Vocativebījavat bījavantī bījavatī bījavanti
Accusativebījavat bījavantī bījavatī bījavanti
Instrumentalbījavatā bījavadbhyām bījavadbhiḥ
Dativebījavate bījavadbhyām bījavadbhyaḥ
Ablativebījavataḥ bījavadbhyām bījavadbhyaḥ
Genitivebījavataḥ bījavatoḥ bījavatām
Locativebījavati bījavatoḥ bījavatsu

Adverb -bījavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria