Declension table of ?bījavat

Deva

MasculineSingularDualPlural
Nominativebījavān bījavantau bījavantaḥ
Vocativebījavan bījavantau bījavantaḥ
Accusativebījavantam bījavantau bījavataḥ
Instrumentalbījavatā bījavadbhyām bījavadbhiḥ
Dativebījavate bījavadbhyām bījavadbhyaḥ
Ablativebījavataḥ bījavadbhyām bījavadbhyaḥ
Genitivebījavataḥ bījavatoḥ bījavatām
Locativebījavati bījavatoḥ bījavatsu

Compound bījavat -

Adverb -bījavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria