Declension table of ?bījavāpa

Deva

MasculineSingularDualPlural
Nominativebījavāpaḥ bījavāpau bījavāpāḥ
Vocativebījavāpa bījavāpau bījavāpāḥ
Accusativebījavāpam bījavāpau bījavāpān
Instrumentalbījavāpena bījavāpābhyām bījavāpaiḥ bījavāpebhiḥ
Dativebījavāpāya bījavāpābhyām bījavāpebhyaḥ
Ablativebījavāpāt bījavāpābhyām bījavāpebhyaḥ
Genitivebījavāpasya bījavāpayoḥ bījavāpānām
Locativebījavāpe bījavāpayoḥ bījavāpeṣu

Compound bījavāpa -

Adverb -bījavāpam -bījavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria