Declension table of ?bījavṛkṣa

Deva

MasculineSingularDualPlural
Nominativebījavṛkṣaḥ bījavṛkṣau bījavṛkṣāḥ
Vocativebījavṛkṣa bījavṛkṣau bījavṛkṣāḥ
Accusativebījavṛkṣam bījavṛkṣau bījavṛkṣān
Instrumentalbījavṛkṣeṇa bījavṛkṣābhyām bījavṛkṣaiḥ bījavṛkṣebhiḥ
Dativebījavṛkṣāya bījavṛkṣābhyām bījavṛkṣebhyaḥ
Ablativebījavṛkṣāt bījavṛkṣābhyām bījavṛkṣebhyaḥ
Genitivebījavṛkṣasya bījavṛkṣayoḥ bījavṛkṣāṇām
Locativebījavṛkṣe bījavṛkṣayoḥ bījavṛkṣeṣu

Compound bījavṛkṣa -

Adverb -bījavṛkṣam -bījavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria