Declension table of ?bījatva

Deva

NeuterSingularDualPlural
Nominativebījatvam bījatve bījatvāni
Vocativebījatva bījatve bījatvāni
Accusativebījatvam bījatve bījatvāni
Instrumentalbījatvena bījatvābhyām bījatvaiḥ
Dativebījatvāya bījatvābhyām bījatvebhyaḥ
Ablativebījatvāt bījatvābhyām bījatvebhyaḥ
Genitivebījatvasya bījatvayoḥ bījatvānām
Locativebījatve bījatvayoḥ bījatveṣu

Compound bījatva -

Adverb -bījatvam -bījatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria