Declension table of ?bījasū

Deva

FeminineSingularDualPlural
Nominativebījasūḥ bījasuvau bījasuvaḥ
Vocativebījasūḥ bījasu bījasuvau bījasuvaḥ
Accusativebījasuvam bījasuvau bījasuvaḥ
Instrumentalbījasuvā bījasūbhyām bījasūbhiḥ
Dativebījasuvai bījasuve bījasūbhyām bījasūbhyaḥ
Ablativebījasuvāḥ bījasuvaḥ bījasūbhyām bījasūbhyaḥ
Genitivebījasuvāḥ bījasuvaḥ bījasuvoḥ bījasūnām bījasuvām
Locativebījasuvi bījasuvām bījasuvoḥ bījasūṣu

Compound bījasū -

Adverb -bījasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria