Declension table of ?bījasaṃhṛtimat

Deva

NeuterSingularDualPlural
Nominativebījasaṃhṛtimat bījasaṃhṛtimantī bījasaṃhṛtimatī bījasaṃhṛtimanti
Vocativebījasaṃhṛtimat bījasaṃhṛtimantī bījasaṃhṛtimatī bījasaṃhṛtimanti
Accusativebījasaṃhṛtimat bījasaṃhṛtimantī bījasaṃhṛtimatī bījasaṃhṛtimanti
Instrumentalbījasaṃhṛtimatā bījasaṃhṛtimadbhyām bījasaṃhṛtimadbhiḥ
Dativebījasaṃhṛtimate bījasaṃhṛtimadbhyām bījasaṃhṛtimadbhyaḥ
Ablativebījasaṃhṛtimataḥ bījasaṃhṛtimadbhyām bījasaṃhṛtimadbhyaḥ
Genitivebījasaṃhṛtimataḥ bījasaṃhṛtimatoḥ bījasaṃhṛtimatām
Locativebījasaṃhṛtimati bījasaṃhṛtimatoḥ bījasaṃhṛtimatsu

Adverb -bījasaṃhṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria