Declension table of ?bījasaṃhṛtimat

Deva

MasculineSingularDualPlural
Nominativebījasaṃhṛtimān bījasaṃhṛtimantau bījasaṃhṛtimantaḥ
Vocativebījasaṃhṛtiman bījasaṃhṛtimantau bījasaṃhṛtimantaḥ
Accusativebījasaṃhṛtimantam bījasaṃhṛtimantau bījasaṃhṛtimataḥ
Instrumentalbījasaṃhṛtimatā bījasaṃhṛtimadbhyām bījasaṃhṛtimadbhiḥ
Dativebījasaṃhṛtimate bījasaṃhṛtimadbhyām bījasaṃhṛtimadbhyaḥ
Ablativebījasaṃhṛtimataḥ bījasaṃhṛtimadbhyām bījasaṃhṛtimadbhyaḥ
Genitivebījasaṃhṛtimataḥ bījasaṃhṛtimatoḥ bījasaṃhṛtimatām
Locativebījasaṃhṛtimati bījasaṃhṛtimatoḥ bījasaṃhṛtimatsu

Compound bījasaṃhṛtimat -

Adverb -bījasaṃhṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria