Declension table of ?bījaruha

Deva

MasculineSingularDualPlural
Nominativebījaruhaḥ bījaruhau bījaruhāḥ
Vocativebījaruha bījaruhau bījaruhāḥ
Accusativebījaruham bījaruhau bījaruhān
Instrumentalbījaruheṇa bījaruhābhyām bījaruhaiḥ bījaruhebhiḥ
Dativebījaruhāya bījaruhābhyām bījaruhebhyaḥ
Ablativebījaruhāt bījaruhābhyām bījaruhebhyaḥ
Genitivebījaruhasya bījaruhayoḥ bījaruhāṇām
Locativebījaruhe bījaruhayoḥ bījaruheṣu

Compound bījaruha -

Adverb -bījaruham -bījaruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria