Declension table of ?bījaratna

Deva

MasculineSingularDualPlural
Nominativebījaratnaḥ bījaratnau bījaratnāḥ
Vocativebījaratna bījaratnau bījaratnāḥ
Accusativebījaratnam bījaratnau bījaratnān
Instrumentalbījaratnena bījaratnābhyām bījaratnaiḥ bījaratnebhiḥ
Dativebījaratnāya bījaratnābhyām bījaratnebhyaḥ
Ablativebījaratnāt bījaratnābhyām bījaratnebhyaḥ
Genitivebījaratnasya bījaratnayoḥ bījaratnānām
Locativebījaratne bījaratnayoḥ bījaratneṣu

Compound bījaratna -

Adverb -bījaratnam -bījaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria