Declension table of ?bījapuruṣa

Deva

MasculineSingularDualPlural
Nominativebījapuruṣaḥ bījapuruṣau bījapuruṣāḥ
Vocativebījapuruṣa bījapuruṣau bījapuruṣāḥ
Accusativebījapuruṣam bījapuruṣau bījapuruṣān
Instrumentalbījapuruṣeṇa bījapuruṣābhyām bījapuruṣaiḥ bījapuruṣebhiḥ
Dativebījapuruṣāya bījapuruṣābhyām bījapuruṣebhyaḥ
Ablativebījapuruṣāt bījapuruṣābhyām bījapuruṣebhyaḥ
Genitivebījapuruṣasya bījapuruṣayoḥ bījapuruṣāṇām
Locativebījapuruṣe bījapuruṣayoḥ bījapuruṣeṣu

Compound bījapuruṣa -

Adverb -bījapuruṣam -bījapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria