Declension table of ?bījapuṣpikā

Deva

FeminineSingularDualPlural
Nominativebījapuṣpikā bījapuṣpike bījapuṣpikāḥ
Vocativebījapuṣpike bījapuṣpike bījapuṣpikāḥ
Accusativebījapuṣpikām bījapuṣpike bījapuṣpikāḥ
Instrumentalbījapuṣpikayā bījapuṣpikābhyām bījapuṣpikābhiḥ
Dativebījapuṣpikāyai bījapuṣpikābhyām bījapuṣpikābhyaḥ
Ablativebījapuṣpikāyāḥ bījapuṣpikābhyām bījapuṣpikābhyaḥ
Genitivebījapuṣpikāyāḥ bījapuṣpikayoḥ bījapuṣpikāṇām
Locativebījapuṣpikāyām bījapuṣpikayoḥ bījapuṣpikāsu

Adverb -bījapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria