Declension table of ?bījapuṣpa

Deva

NeuterSingularDualPlural
Nominativebījapuṣpam bījapuṣpe bījapuṣpāṇi
Vocativebījapuṣpa bījapuṣpe bījapuṣpāṇi
Accusativebījapuṣpam bījapuṣpe bījapuṣpāṇi
Instrumentalbījapuṣpeṇa bījapuṣpābhyām bījapuṣpaiḥ
Dativebījapuṣpāya bījapuṣpābhyām bījapuṣpebhyaḥ
Ablativebījapuṣpāt bījapuṣpābhyām bījapuṣpebhyaḥ
Genitivebījapuṣpasya bījapuṣpayoḥ bījapuṣpāṇām
Locativebījapuṣpe bījapuṣpayoḥ bījapuṣpeṣu

Compound bījapuṣpa -

Adverb -bījapuṣpam -bījapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria