Declension table of ?bījaprabhava

Deva

MasculineSingularDualPlural
Nominativebījaprabhavaḥ bījaprabhavau bījaprabhavāḥ
Vocativebījaprabhava bījaprabhavau bījaprabhavāḥ
Accusativebījaprabhavam bījaprabhavau bījaprabhavān
Instrumentalbījaprabhaveṇa bījaprabhavābhyām bījaprabhavaiḥ bījaprabhavebhiḥ
Dativebījaprabhavāya bījaprabhavābhyām bījaprabhavebhyaḥ
Ablativebījaprabhavāt bījaprabhavābhyām bījaprabhavebhyaḥ
Genitivebījaprabhavasya bījaprabhavayoḥ bījaprabhavāṇām
Locativebījaprabhave bījaprabhavayoḥ bījaprabhaveṣu

Compound bījaprabhava -

Adverb -bījaprabhavam -bījaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria