Declension table of ?bījapādapa

Deva

MasculineSingularDualPlural
Nominativebījapādapaḥ bījapādapau bījapādapāḥ
Vocativebījapādapa bījapādapau bījapādapāḥ
Accusativebījapādapam bījapādapau bījapādapān
Instrumentalbījapādapena bījapādapābhyām bījapādapaiḥ bījapādapebhiḥ
Dativebījapādapāya bījapādapābhyām bījapādapebhyaḥ
Ablativebījapādapāt bījapādapābhyām bījapādapebhyaḥ
Genitivebījapādapasya bījapādapayoḥ bījapādapānām
Locativebījapādape bījapādapayoḥ bījapādapeṣu

Compound bījapādapa -

Adverb -bījapādapam -bījapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria