Declension table of ?bījanirvāpaṇa

Deva

NeuterSingularDualPlural
Nominativebījanirvāpaṇam bījanirvāpaṇe bījanirvāpaṇāni
Vocativebījanirvāpaṇa bījanirvāpaṇe bījanirvāpaṇāni
Accusativebījanirvāpaṇam bījanirvāpaṇe bījanirvāpaṇāni
Instrumentalbījanirvāpaṇena bījanirvāpaṇābhyām bījanirvāpaṇaiḥ
Dativebījanirvāpaṇāya bījanirvāpaṇābhyām bījanirvāpaṇebhyaḥ
Ablativebījanirvāpaṇāt bījanirvāpaṇābhyām bījanirvāpaṇebhyaḥ
Genitivebījanirvāpaṇasya bījanirvāpaṇayoḥ bījanirvāpaṇānām
Locativebījanirvāpaṇe bījanirvāpaṇayoḥ bījanirvāpaṇeṣu

Compound bījanirvāpaṇa -

Adverb -bījanirvāpaṇam -bījanirvāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria