Declension table of ?bījamuṣṭi

Deva

MasculineSingularDualPlural
Nominativebījamuṣṭiḥ bījamuṣṭī bījamuṣṭayaḥ
Vocativebījamuṣṭe bījamuṣṭī bījamuṣṭayaḥ
Accusativebījamuṣṭim bījamuṣṭī bījamuṣṭīn
Instrumentalbījamuṣṭinā bījamuṣṭibhyām bījamuṣṭibhiḥ
Dativebījamuṣṭaye bījamuṣṭibhyām bījamuṣṭibhyaḥ
Ablativebījamuṣṭeḥ bījamuṣṭibhyām bījamuṣṭibhyaḥ
Genitivebījamuṣṭeḥ bījamuṣṭyoḥ bījamuṣṭīnām
Locativebījamuṣṭau bījamuṣṭyoḥ bījamuṣṭiṣu

Compound bījamuṣṭi -

Adverb -bījamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria