Declension table of ?bījamati

Deva

FeminineSingularDualPlural
Nominativebījamatiḥ bījamatī bījamatayaḥ
Vocativebījamate bījamatī bījamatayaḥ
Accusativebījamatim bījamatī bījamatīḥ
Instrumentalbījamatyā bījamatibhyām bījamatibhiḥ
Dativebījamatyai bījamataye bījamatibhyām bījamatibhyaḥ
Ablativebījamatyāḥ bījamateḥ bījamatibhyām bījamatibhyaḥ
Genitivebījamatyāḥ bījamateḥ bījamatyoḥ bījamatīnām
Locativebījamatyām bījamatau bījamatyoḥ bījamatiṣu

Compound bījamati -

Adverb -bījamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria