Declension table of ?bījakāṇḍaruhā

Deva

FeminineSingularDualPlural
Nominativebījakāṇḍaruhā bījakāṇḍaruhe bījakāṇḍaruhāḥ
Vocativebījakāṇḍaruhe bījakāṇḍaruhe bījakāṇḍaruhāḥ
Accusativebījakāṇḍaruhām bījakāṇḍaruhe bījakāṇḍaruhāḥ
Instrumentalbījakāṇḍaruhayā bījakāṇḍaruhābhyām bījakāṇḍaruhābhiḥ
Dativebījakāṇḍaruhāyai bījakāṇḍaruhābhyām bījakāṇḍaruhābhyaḥ
Ablativebījakāṇḍaruhāyāḥ bījakāṇḍaruhābhyām bījakāṇḍaruhābhyaḥ
Genitivebījakāṇḍaruhāyāḥ bījakāṇḍaruhayoḥ bījakāṇḍaruhāṇām
Locativebījakāṇḍaruhāyām bījakāṇḍaruhayoḥ bījakāṇḍaruhāsu

Adverb -bījakāṇḍaruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria