Declension table of ?bījakāṇḍaruha

Deva

MasculineSingularDualPlural
Nominativebījakāṇḍaruhaḥ bījakāṇḍaruhau bījakāṇḍaruhāḥ
Vocativebījakāṇḍaruha bījakāṇḍaruhau bījakāṇḍaruhāḥ
Accusativebījakāṇḍaruham bījakāṇḍaruhau bījakāṇḍaruhān
Instrumentalbījakāṇḍaruheṇa bījakāṇḍaruhābhyām bījakāṇḍaruhaiḥ bījakāṇḍaruhebhiḥ
Dativebījakāṇḍaruhāya bījakāṇḍaruhābhyām bījakāṇḍaruhebhyaḥ
Ablativebījakāṇḍaruhāt bījakāṇḍaruhābhyām bījakāṇḍaruhebhyaḥ
Genitivebījakāṇḍaruhasya bījakāṇḍaruhayoḥ bījakāṇḍaruhāṇām
Locativebījakāṇḍaruhe bījakāṇḍaruhayoḥ bījakāṇḍaruheṣu

Compound bījakāṇḍaruha -

Adverb -bījakāṇḍaruham -bījakāṇḍaruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria