Declension table of ?bījakāṇḍaprarohinī

Deva

FeminineSingularDualPlural
Nominativebījakāṇḍaprarohinī bījakāṇḍaprarohinyau bījakāṇḍaprarohinyaḥ
Vocativebījakāṇḍaprarohini bījakāṇḍaprarohinyau bījakāṇḍaprarohinyaḥ
Accusativebījakāṇḍaprarohinīm bījakāṇḍaprarohinyau bījakāṇḍaprarohinīḥ
Instrumentalbījakāṇḍaprarohinyā bījakāṇḍaprarohinībhyām bījakāṇḍaprarohinībhiḥ
Dativebījakāṇḍaprarohinyai bījakāṇḍaprarohinībhyām bījakāṇḍaprarohinībhyaḥ
Ablativebījakāṇḍaprarohinyāḥ bījakāṇḍaprarohinībhyām bījakāṇḍaprarohinībhyaḥ
Genitivebījakāṇḍaprarohinyāḥ bījakāṇḍaprarohinyoḥ bījakāṇḍaprarohinīnām
Locativebījakāṇḍaprarohinyām bījakāṇḍaprarohinyoḥ bījakāṇḍaprarohinīṣu

Compound bījakāṇḍaprarohini - bījakāṇḍaprarohinī -

Adverb -bījakāṇḍaprarohini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria