Declension table of ?bījakāṇḍaprarohin

Deva

MasculineSingularDualPlural
Nominativebījakāṇḍaprarohī bījakāṇḍaprarohiṇau bījakāṇḍaprarohiṇaḥ
Vocativebījakāṇḍaprarohin bījakāṇḍaprarohiṇau bījakāṇḍaprarohiṇaḥ
Accusativebījakāṇḍaprarohiṇam bījakāṇḍaprarohiṇau bījakāṇḍaprarohiṇaḥ
Instrumentalbījakāṇḍaprarohiṇā bījakāṇḍaprarohibhyām bījakāṇḍaprarohibhiḥ
Dativebījakāṇḍaprarohiṇe bījakāṇḍaprarohibhyām bījakāṇḍaprarohibhyaḥ
Ablativebījakāṇḍaprarohiṇaḥ bījakāṇḍaprarohibhyām bījakāṇḍaprarohibhyaḥ
Genitivebījakāṇḍaprarohiṇaḥ bījakāṇḍaprarohiṇoḥ bījakāṇḍaprarohiṇām
Locativebījakāṇḍaprarohiṇi bījakāṇḍaprarohiṇoḥ bījakāṇḍaprarohiṣu

Compound bījakāṇḍaprarohi -

Adverb -bījakāṇḍaprarohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria