Declension table of ?bījakṛt

Deva

NeuterSingularDualPlural
Nominativebījakṛt bījakṛtī bījakṛnti
Vocativebījakṛt bījakṛtī bījakṛnti
Accusativebījakṛt bījakṛtī bījakṛnti
Instrumentalbījakṛtā bījakṛdbhyām bījakṛdbhiḥ
Dativebījakṛte bījakṛdbhyām bījakṛdbhyaḥ
Ablativebījakṛtaḥ bījakṛdbhyām bījakṛdbhyaḥ
Genitivebījakṛtaḥ bījakṛtoḥ bījakṛtām
Locativebījakṛti bījakṛtoḥ bījakṛtsu

Compound bījakṛt -

Adverb -bījakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria